Śrīkoṣa
Chapter 5

Verse 5.11

भूमिं संपूजयेद् विद्वान् वराहेण समं गुरुः।
उद्धृतासीति भूदेवीं पुंसूक्तेन हरिं यजेत्।। 5.11 ।।