Śrīkoṣa
Chapter 28

Verse 28.233

मदीय्य इति तां पूजां गृहाण परमेश्वर।
विज्ञाप्यैवं रमानाथं यजेदर्घ्यादिभिस्ततः।। 28.233 ।।