Śrīkoṣa
Chapter 28

Verse 28.234

श्रीभूम्योश्चार्चनं कृत्वा मधुपर्कं निवेदयेत्।
[योगे स्थितं मण्डने च यात्रायां भोजने तथा।। 28.234 ।।