Śrīkoṣa
Chapter 28

Verse 28.238

यात्रासने सुशय्यायां नृपं मन्त्रीव सेवकः।
प्रार्थनायां मित्रवच्च देवं ध्यायेत पूजकः]।। 28.238 ।।