Śrīkoṣa
Chapter 28

Verse 28.240

मन्त्रन्यासादिहोमान्तं पूजां कुर्याद्यथाविधि।
मखार्चादिषु बिम्बेषु वासुदेवादिकान् यजेत्।। 28.240 ।।