Śrīkoṣa
Chapter 5

Verse 5.12

पुंसूक्तेन वराहं च भूसूक्तेन च वै भुवम्।
तिलाज्यसमिधान्नेन हुत्वा पूर्णाहुतिं हुनेत्।। 5.12 ।।