Śrīkoṣa
Chapter 28

Verse 28.244

धर्ममूर्तिं पद्मनाभं मयूरगलमेचकम्।
स्वप्नबिम्बे समावाह्य तत्तत्काले समर्चयेत्।। 28.244 ।।