Śrīkoṣa
Chapter 28

Verse 28.251

विज्ञाप्य दद्याद्देवाय पादुकां हेमनिर्मिताम्।
इदं विष्णुरिति ध्यायेत् पादुकारोहणे विभोः।। 28.251 ।।