Śrīkoṣa
Chapter 28

Verse 28.254

आपः पुनन्तु मन्त्रेण दद्यादाचमनं हरेः।
तद्विष्णोरिति काष्ठेन रदनान् शोधयेत्ततः।। 28.254 ।।