Śrīkoṣa
Chapter 28

Verse 28.262

सहस्रधारापटके भास्कराधिपतिं तथा।
शङ्खपद्माह्वये पात्रे श्रियमावाह्य पूजयेत्।। 28.262 ।।