Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 5
Verse 5.14
Previous
Next
Original
सर्वे प्रयान्तु रक्षोभिर्हरेः सौधं करोम्यहम्।
ततोऽस्त्रमन्त्रसंसिद्धान् सिद्धार्थान् सर्वतः क्षिपेत्।। 5.14 ।।
Previous Verse
Next Verse