Śrīkoṣa
Chapter 28

Verse 28.264

लक्ष्मीशं स्नापयेद्यद्वा महाकुम्भेन वा रमे।
जम्बीररसधाराभिः शुचीव इति मन्त्रतः।। 28.264 ।।