Śrīkoṣa
Chapter 28

Verse 28.268

सपद्मपीठं परममिदं भूषासनं महत्।
आकल्पधारणार्थाय आतिष्ठ जगतां प्रभो।। 28.268 ।।