Śrīkoṣa
Chapter 28

Verse 28.272

मणिनिर्मितमालाभिश्चक्राद्यायुधभूषणैः।
ललाटे देवदेवस्य तिलकं परिकल्पयेत्।। 28.272 ।।