Śrīkoṣa
Chapter 28

Verse 28.280

त्रिवारं गुणमन्त्रेण पादादिशिरसोऽवधि।
कर्मबिम्बादिबिम्बानां एवं कृत्वा ततो गुरुः।
[ताम्बूलं तण्डूलं मुद्गमाज्यं हेमं फलानि च।। 28.280 ।।