Śrīkoṣa
Chapter 5

Verse 5.16

हलं युगं च पालाशं ब्राह्मणस्य विधीयते।
न्यग्रोधं क्षत्रियस्य स्यात् प्लाक्षं विट्‌शूद्रयोरपि।। 5.16 ।।