Śrīkoṣa
Chapter 28

Verse 28.284

नृत्तार्धमण्डपे रम्ये नृत्येयुर्गणिका जनाः।
मङ्गलानि च गीतानि तत्र गायन्तु गायकाः।। 28.284 ।।