Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 28
Verse 28.291
Previous
Next
Original
सालिग्रावस्यैकभागं विमानस्य तथा परम्।
होमाय चापरं भागं पात्रेऽन्यस्मिन्निवेशयेत्।। 28.291 ।।
Previous Verse
Next Verse