Śrīkoṣa
Chapter 5

Verse 5.17

न्यग्रोधपिप्पलौ स्यातां सर्वेषां युगलाङ्गलौ।
सर्वेषामेव वर्णानां सौवर्णः कुशिको भवेत्।। 5.17 ।।