Śrīkoṣa
Chapter 28

Verse 28.294

इति विज्ञाप्य देवाय मधुपर्कं निवेदयेत्।
अन्वारब्धेन वामेन पाणिना दक्षिणेन च।। 28.294 ।।