Śrīkoṣa
Chapter 28

Verse 28.299

गण्डूषं च समर्प्याथ पुनरर्घ्यादिना यजेत्।
पाणिवक्त्रपदाम्भोजं शोधयेत् शुद्धवारिणा।। 28.299 ।।