Śrīkoṣa
Chapter 28

Verse 28.300

एवं कर्मादिबिम्बानां षण्णामपि निवेदयेत्।
श्रीभूम्योश्च ततान्नादीन् विनिवेद्य ततो रमे।। 28.300 ।।