Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 28
Verse 28.302
Previous
Next
Original
ततो ध्रुवादिबेरेभ्यस्ताम्बूलं वासनायुतम्।
निवेदयेत्ततः स्नानबिम्बशक्तिं ध्रुवे नयेत्।। 28.302 ।।
Previous Verse
Next Verse