Śrīkoṣa
Chapter 5

Verse 5.18

राजतं ताम्रमथवा योक्त्रं तेषां यथाक्रमम्।
कुशाधनुर्ज्यावीरिण्यः काशरज्जुश्च तन्मयी।। 5.18 ।।