Śrīkoṣa
Chapter 5

Verse 5.19

हलभूतं च मेधिं च कारयेदेकयोनिकम्।
स्नातो नवाम्बरधरः सोष्णीकः शुचिरात्मवान्।। 5.19 ।।