Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 28
Verse 28.314
Previous
Next
Original
प्रतिष्ठितेषु शोभार्थं विभव्यूहमूर्तिषु।
तथैव गोपुरद्वारदिङ्मूर्तिषु च मण्डपे।। 28.314 ।।
Previous Verse
Next Verse