Śrīkoṣa
Chapter 28

Verse 28.315

सांनिध्यं चैव यातासु शक्त्या नित्यं समर्चनम्।
त्रिकालं वा द्विकालं वा संकटे त्वेककालिकम्।। 28.315 ।।