Śrīkoṣa
Chapter 29

Verse 29.5

उच्चरन् पाकशालां वै सदीपस्तु शनैर्व्रजेत्।
यागद्वारं समासाद्य चण्डादीन् मनसार्चयेत्।। 29.5 ।।