Śrīkoṣa
Chapter 29

Verse 29.7

उपविश्य प्राङ्मुखः सन् संकल्प्य हवनं ततः।
क्षिपेत् कुण्डोत्तरं देशे षट्‌कुशान् प्राङ्मुखान् रमे।। 29.7 ।।