Śrīkoṣa
Chapter 29

Verse 29.8

तेष्वाज्यपात्रं हव्यं च स्रुक्स्रुवं समिधः कुशान्।
प्रणीतां प्रोक्षणीं दर्वीं व्यजनं मेक्षणं तथा।। 29.8 ।।