Śrīkoṣa
Chapter 29

Verse 29.10

आत्मनो दक्षिणे पार्श्वे करकं पुष्पभाजनम्।
कुण्डस्य परितः पञ्च सप्त वा नव वा कुशान्।। 29.10 ।।