Śrīkoṣa
Chapter 5

Verse 5.21

आचम्यायम्य च प्राणान् न्यासं कृत्वा यथाविधि।
ब्राह्मणैरभ्यनुज्ञातो वैष्णवैर्मन्त्रवित्तमैः।। 5.21 ।।