Śrīkoṣa
Chapter 29

Verse 29.18

वासुदेवं समभ्यर्च्य कुण्डस्येशानविष्टरे।
निधाय दक्षिणे स्थाने कूर्चं द्वादशभिः कुशैः।। 29.18 ।।