Śrīkoṣa
Chapter 5

Verse 5.22

पुण्याहं वाचयेत् पूर्वं तेन संप्रोक्षयेद् भुवम्।
सुमुहूर्ते सुलग्ने च स्कन्धे वृषभयोस्ततः।। 5.22 ।।