Śrīkoṣa
Chapter 29

Verse 29.30

कूर्चस्य मूलात्तन्मूलं मध्यं मध्येन चाग्रतः।
तयोरग्रं विशोध्याथ वह्नौ संतापयेच्च तौ।। 29.30 ।।