Śrīkoṣa
Chapter 5

Verse 5.23

उच्चरन् मूलविद्यां च युगं देशिकसत्तमः।
लाङ्गलं च युगेनैव योजयेद् विद्यया तया।। 5.23 ।।