Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 29
Verse 29.31
Previous
Next
Original
अद्भिः प्रोक्ष्य ततोदीच्यां न्यस्य कूर्चस्य वै रमे।
ग्रन्थिं विसृज्य तत्कूर्चमग्नौ प्रक्षिप्य देशिकः।। 29.31 ।।
Previous Verse
Next Verse