Śrīkoṣa
Chapter 29

Verse 29.32

इन्द्रादीन् परितः कुण्डं क्रमात् आवाह्य पूजयेत्।
स्रुवेण घृतमादाय होमद्रव्याणि सेचयेत्।। 29.32 ।।