Śrīkoṣa
Chapter 29

Verse 29.38

शङ्खचक्रधरं देवं बद्धाञ्जलिपुटं विभुम्।
एवं संचिन्त्य मनसा स्थविरानलमब्जजे।। 29.38 ।।