Śrīkoṣa
Chapter 29

Verse 29.39

गुरुः प्रद्युम्नमन्त्रेण वह्नेरुग्रप्रशान्तये।
तिलैरष्टाहुतीर्हुत्वा घृतेन निगमादिना।। 29.39 ।।