Śrīkoṣa
Chapter 5

Verse 5.24

भेरीपटहशङ्खादीन् नादयेत् सर्वतो दिशि।
सूक्तं शाकुनिकं विप्राः पठेयुः सर्वशान्तिदम्।। 5.24 ।।