Śrīkoṣa
Chapter 29

Verse 29.44

अर्घ्यादिजुहुयाद् वह्नौ नैवेद्यान्तं सकृत्कृत्।
आज्यावसिक्तचरुणा पुंसूक्तेन च षोडश।। 29.44 ।।