Śrīkoṣa
Chapter 29

Verse 29.46

स्रुचो गर्ते विनिक्षिप्य ससमित्कुसुमं चरोः।
सघृतेन स्रुवेणास्य पिदध्याद् बिलमब्जजे।। 29.46 ।।