Śrīkoṣa
Chapter 29

Verse 29.48

प्रायश्चित्ताहुतीर्हुत्वा पञ्चोपनिषदा रमे।
सर्पिषा स्रुचमापूर्य स्रुवेण च पिधापयेत्।। 29.48 ।।