Śrīkoṣa
Chapter 29

Verse 29.54

स्रुवं वारिभिरापूर्य बहिः कुण्डात् प्रदक्षिणम्।
सेचयेद् वारिशेषं तु स्वशिरः प्रोक्षयेद् रमे।। 29.54 ।।