Śrīkoṣa
Chapter 29

Verse 29.55

भस्मना तिलकं कृत्वा पात्रमादाय पूर्ववत्।
गर्भगेहं समासाद्य पात्रस्थं परमेश्वरम्।। 29.55 ।।