Śrīkoṣa
Chapter 29

Verse 29.56

मूलबेरे समुद्वास्य पुष्पाञ्जलिधरो गुरुः।
भक्त्या यदग्नौ विहितं यथाशक्ति यथाविधि।। 29.56 ।।