Śrīkoṣa
Chapter 29

Verse 29.57

आराधनं तद् गृहाण कृपया भक्तवत्सल।
विज्ञाप्यैवं जगन्नाथं बलिदानं प्रकल्पयेत्।। 29.57 ।।