Śrīkoṣa
Chapter 29

Verse 29.61

सेवादानाय तेषां त्वं शिबिकारोहणं कुरु।
इति विज्ञाप्य देवेशं शिबिकां निनयेद् गुरुः।। 29.61 ।।