Śrīkoṣa
Chapter 29

Verse 29.62

बल्यन्नादीनि वस्तूनि निदध्यात् प्रेष्यमूर्धनि।
घण्टारवैर्वाद्ययोषैर्वेदपारायणैः सह।। 29.62 ।।